विधुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुरम्, क्ली, (विगता धूर्भारो यस्मात् । समासे अः ।) प्रविश्लेषः । इत्यमरः ॥ कैवल्यम् । इति त्रिकाण्डशेषः ॥ (प्रत्यवायः । कष्टम् । यथा, किरातटीकायां मल्लिनाथधृतवैजयन्ती । “विधुरं प्रत्यवाये स्यात् कष्टविश्लेशयोरपि ॥” तथा च किराते । २ । ७ । “विधुरं किमतः परं परै- रवगीतां गमिते दशामिमाम् । अवसीदति यत् सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥”)

विधुरः, त्रि, (विगता धूः कार्य्यभारो यस्मात् । ऋक्पूरित्यः ।) विकलः । इति मेदिनी । रे, २१६ ॥ (यथा, कुमारे । ४ । ३२ । “तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् । विधुरां ज्वलनातिसर्ज्जनात् ननु मां प्रापय पत्युरन्तिकम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुर नपुं।

विश्लेषः

समानार्थक:विधुर,प्रविश्लेष

3।2।20।2।1

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया। विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुर¦ त्रि॰ विगता धूर्यस्य अच्समा॰।

१ विश्लेष्टे अमरः।

२ विकले च मेदि॰। विगता{??}ः।

३ वैकल्ये

४ विश्लेषेच न॰ त्रिका॰।

५ रमालायां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुर¦ mfn. (-रः-रा-रं)
1. Agitated, distressed, overcome with anxiety, distress, &c.
2. Bewildered, confused, (with fear, liquor, &c.)
3. Separate, absent from a mistress or lover.
4. Destitute of, free from.
5. Hostile, adverse. m. (-रः) A widower. n. (-र)
1. Separa- tion.
2. Agitation of mind from terror or distress, &c. f. (-रा) Curds mixed up with sugar and spices. E. वि before, धुर a load, &c., aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुर [vidhura], a. [विगता धूर्यस्य अच् समा˚ Uṇ.1.39]

Distressed, troubled, afflicted, overwhelmed with grief, miserable; अवस्थामापन्ना मदनदहनोद्दाहविधुराम् Māl.2.3; 9.11; U.3.38;6.41; Ki.11.26; Śi.9.77;17.66; Bh.3.8,134; नेत्राग्निप्लोषमूर्च्छाविधुरविनिपतत्सानलद्वादशार्कः Nāg.5.31.

Love-lorn, bereaved, suffering separation from a wife or husband; मयि च विधुरे भावः कान्ताप्रवृत्तिपराङ्मुखः V.4.2; विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् Ku.4.32; विधुरबन्धुरबन्धुरमैक्षत Śi.6. 29;12.8; निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्ते भवान् Nāg.2.3.

Devoid, deprived, or destitute of, free from; त्वामाद्यन्तान्तरवर्ति त्रयविधुरः Bhāg.6.16.36; सा वै कलङ्कविधुरा मधुराननश्रीः Bv.2.5.

Adverse, hostile, unfriendly; कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् Pt.2.85.

Unable, helpless; प्रतिक्रियायै विधुरः Ki.17. 41.

Incapable to perform अनुष्ठानशून्य); अनुत्पन्नं ज्ञानं यदि यदि च संदेहविधुरम् Mv.3.36.

Infirm, drooping (विगलित); हयेश्च विधुरग्रीवै रथैश्च शकलीकृतैः Mb.7.146.25.-रः A widower.

रम् Alarm, fear, anxiety.

Separation from a wife or husband, bereavement suffered by a lover or mistress.

Calamity, distress; विधुरं किमतः परम् Ki.2.7.

Comp. दर्शनम् the sight of danger or alarm; विना विधुरदर्शनं स्वामिनो मन्दादरा भवन्ति H.2.

a feeling of agitation.

विधुर [vidhura], a. Destitute of a shaft (as a carriage).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुर/ वि--धुर mf( आ)n. destitute of a shaft (as a carriage) MBh. vi , 1890 (perhaps " damaged " = विधुर2 See. s.v. )

विधुर See. p. 968 , col. 2.

विधुर mf( आ)n. (for 1. See. p. 951 , col. 1) bereft , bereaved ( esp. of any loved person) , alone , solitary Ka1v. Ra1jat.

विधुर mf( आ)n. ( ifc. )separated from , destitute of , wanting BhP. Sarvad.

विधुर mf( आ)n. suffering from want , miserable , helpless , distressed MBh. Ka1v. etc.

विधुर mf( आ)n. perplexed , troubled , depressed , dejected(696701 अम्ind. ) Ka1v. Katha1s. Ra1jat.

विधुर mf( आ)n. adverse , unfavourable , hostile ib.

विधुर m. a राक्षसL.

विधुर m. a widower MW.

विधुर n. adversity , calamity , distress Katha1s. ( L. also = विश्लेष, प्रविश्लेषor परिश्लेष)

विधुर n. du. N. of two partic. joints of the body Bhpr.

"https://sa.wiktionary.org/w/index.php?title=विधुर&oldid=260742" इत्यस्माद् प्रतिप्राप्तम्