विधूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधूतम्, त्रि, (वि + धू + क्तः ।) कम्पितम् । (यथा, कलाविलासे । २ । २८ । “तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः । वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमा- यातः ॥”) त्यक्तम् । इति हेमचन्द्रः ॥ (यथा, महागण- पतिस्तोत्रे । १ । “योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय- प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासि- नाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधूत¦ त्रि॰ वि + धू--क्त।

१ कम्पिते

२ थ{??} च हेमच॰।
“विधूतपापास्ते यान्ति” ब्रह्मलोकमनाजयम” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधूत¦ mfn. (-तः-ता-तं)
1. Shaken.
2. Trembling, tremulous.
3. Unsteady.
4. Abandoned.
5. Tossed, waving. E. वि before, धू to agitate, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधूत [vidhūta], p. p.

Shaken or tossed about, waved.

Tremulous.

Shaken off, dispelled, removed.

Unsteady.

Abandoned. -तम् Repugnance. -Comp. -कल्मष a. free from sin. -केश a. one who has tossed about the hair; विधूतकेशाः परिलोलितस्रजः Ki.8.33. -निद्रa. awakened.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधूत/ वि-धूत mfn. shaken or tossed about etc.

विधूत/ वि-धूत mfn. shaken off , dispelled , removed , discarded , abandoned , relinquished MBh. Ka1v. etc.

विधूत/ वि-धूत mfn. trembling , tremulous W.

विधूत/ वि-धूत mfn. unsteady ib.

विधूत/ वि-धूत n. the repelling of affection , repugnance Bhar. Das3ar.

"https://sa.wiktionary.org/w/index.php?title=विधूत&oldid=260781" इत्यस्माद् प्रतिप्राप्तम्