विधूम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधूम [vidhūma], a. Smokeless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधूम/ वि--धूम mf( आ)n. smokeless , not smoking (said of fire) MBh. R. etc. (693166 मेind. when no smoke is seen Mn. vi , 56 )

विधूम/ वि--धूम m. N. of a वसुKatha1s.

"https://sa.wiktionary.org/w/index.php?title=विधूम&oldid=260817" इत्यस्माद् प्रतिप्राप्तम्