विधेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधेयः, त्रि, विधातुं शक्यः । (वि + धा + “अचो यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत ईत् ।) वाक्यस्थः । तत्पर्य्यायः । विनयग्राही २ वचनेस्थितः ३ आश्रवः ४ । इत्य- मरः ॥ (यथा, महाभारते । ५ । २३ । १३ । “कर्णोऽमात्यः कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः ॥”) विधिजन्यबोधविषयः । यथा, -- “अनुवाद्यमनुक्त्वा तु न विधेयमुदीरयेत् । न ह्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥” इत्येकादशीतत्त्वम् ॥ अपि च । प्रमाणान्तरासन्निहितं कर्म्म प्रथमं बुद्धौ न विषयीभवति शब्दादेव तस्य कर्म्मण उपस्थितिरित्युपादेये विधेये कर्म्मणि पूजादौ शुचितत्कालजीविनः कर्म्माधिकारात् प्रमाणा- न्तरलभ्यत्वेनाविधेयत्वात्तिथ्यादिर्गुणः । इति तिथ्यादितत्त्वम् ॥ (कर्त्तव्यम् । यथा, बृहत्- संहितायाम् । ९५ । ४९ । “द्बात्रिंशत्प्रविभक्ते दिक्चक्रे यद्यथा समु- द्दिष्टम् ॥ तत्तथा विधेयं गुणदोषफलं यियासूनाम् ॥” * ॥ अधीनः । यथा, रघुः । १९ । ४ । “सन्निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥” तथा च तत्रैव । ७ । ६२ । “तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधेय वि।

वचनग्राहिः

समानार्थक:विधेय,विनयग्राहिन्,वचनेस्थित,आश्रव

3।1।24।2।1

कम्रः कामयिताभीकः कमनः कामनोऽभिकः। विधेयो विनयग्राही वचनेस्थित आश्रवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधेय¦ त्रि॰ वि +{??}--यत्।

१ विधातं{??}म्ये

२ पचनस्थे आ-[Page4909-b+ 38] यत्ते अमरः।

३ विधिना बोध्ये च।

४ उद्देश्यप्रकार-तया ज्ञाययाने विलक्षणविषयतायुते पदार्थे यथापर्वतो वह्निमानित्यादौ वह्निर्विधेयः। पचतीत्यादौपाककृतिः आख्यातार्थस्य विधेयतयैव बोधस्याङ्गी-कारात्। विधेयता तु विलक्षणविषयता अनुवाद्य-भिन्ननिष्ठा
“अ{??}दमनुक्त्वा च न विधेयमुदीरयेत्” इतिशाब्दिकनियमः। प्रत्यक्षादिप्रमितविशेष्यतावच्छेदकता-भिन्ना विशेष्यतानिरूपिता च सेत्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधेय¦ mfn. (-यः-या-यं)
1. Compliant, tractable, governable.
2. To be done, what is or ought to be practised.
3. Proper to be enjoined as a rule or law.
4. To be predicated. m. (-यः) A servant. n. (-य) The predicate of a sentence. E. वि before, धा to have, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधेय [vidhēya], pot. p.

To be done or performed.

To be enjoyed or prescribed.

(a) Dependent on, at the disposal of; अथ विधिविधेयः परिचयः Māl.2.13. (b) Subject to, influenced or controlled by, subdued or overpowered by (usually in comp.); निद्राविधेयं नरदेव- सैन्यम् R.7.62; संभाव्यमानस्नेहरसेनाभिसंधिना विधेयीकृतो$पि Māl.1; आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति Bg.2.64; भ्रातुः सौहार्देन विधेयीकृतो$स्मि Mv.7; Mu.3.1; Śi.3.2; R.19.4; आज्ञाविधेया वयम् Pañch.1.57; विभीषणविधेयाः खलु राक्षसाः Pratimā 7.

Obedient, tractable, compliant, submissive; अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् Ki. 11.33.

To be predicated (in gram. &c.); अत्र मिथ्या- महिमत्वं नानुवाद्यं अपि तु विधेयम् K. P.7.

A functionary, one who is in charge of anything; त्वं तस्य भव वश्यश्च विधेयश्च सदानघ Rā.2.3.9.

यम् What ought to be done, a duty; विधीयतां तत्र विधेयमुत्तरम् Ki.1.25;16.62.

The predicate of a proposition. -यः A servant, dependant. -Comp. -अविमर्शः a fault of composition which consists in assigning to the predicate a subordinate position or in expressing it imperfectly (अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र K. P.7; see examples ad loc.)-आत्मन् m. N. of Viṣṇu. -ज्ञ a. one who knows one's duty; स भृत्यो यो विधेयज्ञः Pt.1.337.

पदम् the object to be accomplished.

the predicate; नात्रैषा वचनव्यक्तिः ये यजमाना इत्युद्देशपदम् ऋत्विजः इति विधेयपदम् ŚB. on MS. 6.6.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधेय/ वि-धेय mfn. to be bestowed or procured BhP.

विधेय/ वि-धेय mfn. to be used or employed( अ-विध्) MBh.

विधेय/ वि-धेय mfn. to be (or being) enjoined (as a rule) Pa1rGr2.

विधेय/ वि-धेय mfn. to be stated or settled or established VarBr2S. Ka1m.

विधेय/ वि-धेय mfn. to be performed or practised or done MBh. Ka1v. etc.

विधेय/ वि-धेय mfn. to be drawn (as a line) Gol.

विधेय/ वि-धेय mfn. to be kindled (as fire) MBh.

विधेय/ वि-धेय mfn. to be exhibited or displayed or shown or betrayed Ka1v. Ra1jat. Hit.

विधेय/ वि-धेय mfn. docile , compliant , submissive , liable to be ruled or governed or influenced by , subject or obedient to( gen. or comp. ) MBh. Ka1v. etc.

विधेय/ वि-धेय mfn. ( ifc. )subdued or overcome by Ragh. Prab. Ra1jat.

विधेय/ वि-धेय n. what is to be done , duty , necessity Ra1jat.

विधेय/ वि-धेय etc. See. p. 968 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=विधेय&oldid=260860" इत्यस्माद् प्रतिप्राप्तम्