विध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्¦ r. 6th cl. (विधति)
1. To administer, to govern, to rule or command.
2. To pierce, to perforate.
3. To divide.
4. To honour or worship.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध् [vidh], I. 6 P. (विधति)

To pierce, cut.

To honour, worship.

To rule, govern, administer. -II. 1 Ā. (वेधते) To ask, beg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध् cl.6 P. -विधति(in RV. also ते) , to worship , honour a god( dat. loc. , or acc. )with( instr. ) RV. AV. TBr. BhP. ; to present reverentially , offer , dedicate RV. AV. ; to be gracious or kind , befriend (said of इन्द्र) RV. viii , 78 , 7.

विध् (or विन्ध्) cl.6 A1. विन्धते, to be destitute or bereft of. lack , want( instr. or acc. ) RV. i , 7 , 7 ; viii , 9 , 6 ; 51 , 3.

विध् weak form of व्यध्.

विध् mfn. ( ifc. )piercing , penetrating(See. मर्मा-, मृगा-, श्वा-, हृदया-विध्).

विध् cl.1 A1. वेधते, to ask , beg( v.l. for विथ्See. )

"https://sa.wiktionary.org/w/index.php?title=विध्&oldid=260901" इत्यस्माद् प्रतिप्राप्तम्