विध्वंस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वंसः, पुं, (वि + ध्वंस + घञ् ।) विनाशः । यथा, तिथ्यादितत्त्वे । “हरिते रोगोऽनुतापः शस्यानामीतिभिश्च विध्वंसः । कपिले शीघ्रगसत्त्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् ॥” (अपकारः । यथा, किराते । ३ । १६ । “विधाय विध्वं समनात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वंस¦ पु॰ वि + ध्वन्स घञ्। नाशे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वंस¦ m. (-सः)
1. Aversion, disrespect, enmity, dislike.
2. Offence, insult.
2. Destruction. E. वि before, ध्वंस् to fall, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वंसः [vidhvaṃsḥ], 1 Ruin, destruction.

Enmity, aversion, dislike.

An insult, offence.

Cessation (of a disease).

Violation (of a woman).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वंस/ वि-ध्वंस m. ruin , destruction , hurt , injury MBh. Ka1v. etc.

विध्वंस/ वि-ध्वंस m. cessation (of a disease) Sus3r.

विध्वंस/ वि-ध्वंस m. insult , offence Kir.

विध्वंस/ वि-ध्वंस m. violation (of a woman) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विध्वंस&oldid=504374" इत्यस्माद् प्रतिप्राप्तम्