सामग्री पर जाएँ

विध्वंस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वंस् [vidhvaṃs], 1 Ā.

To fall to pieces.

To be dispersed or scattered.

To perish, be destroyed or ruined.-Caus.

To destroy, crush, annihilate.

To injure, hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वंस्/ वि- (or ध्वस्) A1. -ध्वंसते(rarely ति) , to fall to pieces , crumble into dust or powder , be scattered or dispersed or destroyed , perish S3Br. etc. etc. : Caus. -ध्वंसयति( ind.p. -ध्वंस्य, or -ध्वस्य) , to cause to fall to pieces or crumble , dash to pieces , crush , destroy , annihilate MBh. Ka1v. etc. ; to hurt , injure R.

"https://sa.wiktionary.org/w/index.php?title=विध्वंस्&oldid=260980" इत्यस्माद् प्रतिप्राप्तम्