विध्वस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वस्त¦ f. (-स्ता) Adj.
1. Ruined, destroyed.
2. Obscured, darkened.
3. Tossed up.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वस्त [vidhvasta], p. p.

Ruined, destroyed; दृश्यते मित्रविध्वस्तः कार्याद्वैरिप्ररक्षितः Pt.2.113.

Scattered about, tossed up.

Obscured, darkened.

Eclipsed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध्वस्त/ वि-ध्वस्त mfn. fallen asunder , fallen to pieces , dispersed , ruined , destroyed MBh. Ka1v. etc.

विध्वस्त/ वि-ध्वस्त mfn. whirled up (as dust) R.

विध्वस्त/ वि-ध्वस्त mfn. (in astron. ) darkened obscured , eclipsed Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=विध्वस्त&oldid=504375" इत्यस्माद् प्रतिप्राप्तम्