विनत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनतः, त्रि, (वि + नम + क्तः ।) प्रणतः । (यथा, आर्य्यासप्तशत्याम् । ६१६ । “सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि । खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः कोपः ॥”) भुग्नः । (यथा, बृहत्संहितायाम् । ६१ । ३ । “दशसप्तचतुर्द्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः । ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥”) शिक्षितः । इति मेदिनी । ते, १५६ ॥ (सङ्कु- चितः । यथा, रामायणे । १ । ४३ । २४ । “विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥” पुं, स्वनामख्यातवानरविशेषः । यथा, भट्टिः । ७ । ५२ । “प्राचीं तावद्भिरव्यग्रः कपिभिर्विनतो ययौ । अप्रग्राहैरिवादित्यो वाजिभिर्दूरपातिभिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनत¦ त्रि॰ वि + नम--क्त।

१ प्रणते

२ भुग्ने

३ शिक्षिते चमेदि॰। गरुडमातरि

४ कश्यपपत्नोभेदे

५ पिटकाभेदे चस्त्री मेदि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनत¦ mfn. (-तः-ता-तं)
1. Bent, bowed, stooping.
2. Crooked, curved.
3. Humble, modest.
4. Sunk down, depressed. f. (-ता)
1. The wife of KAS4YAPA, and mother of ARUN4A and GARUD4A.
2. A sort of basket. E. वि before, नम् to bow, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनत [vinata], p. p.

Bent down, bowed.

Stooping, drooping, inclined; प्रकामविनतावंसौ Ś.3.9.

Sunk down, depressed.

Bent, crooked, curved.

Humble, modest.

Changed into a lingual letter; see विनाम. -Comp. -आनन a. with downcast face, dejected.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनत/ वि-नत mfn. bent , curved , bent down , bowed , stooping , inclined , sunk down , depressed , deepened(696818 अम्ind. ) MBh. Ka1v. VarBr2S.

विनत/ वि-नत mfn. bowing to( gen. ) Ghat2.

विनत/ वि-नत mfn. humble , modest Bhat2t2. Katha1s.

विनत/ वि-नत mfn. dejected , dispirited MW.

विनत/ वि-नत mfn. (in gram.) changed into a cerebral letter Pa1n2. Sch. (See. -नाम)

विनत/ वि-नत mfn. accentuated in a partic. manner , S3a1y.

विनत/ वि-नत m. a kind of ant Kaus3.

विनत/ वि-नत m. N. of a son of सु-द्युम्नVP.

विनत/ वि-नत m. of a monkey R.

विनत/ वि-नत (perhaps) n. N. of a place situated on the गो-मतिR.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वानर chief and son of श्वेत. Br. III. 7. १८०.
(II)--a son of Sudyumna: Lord of Western Kingdom. Br. III. ६०. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VINATA : A captain of the monkey army which fought for Śrī Rāma. Under Vinata, the son of Śveta, there were eight lakhs of monkey-soldiers. (Vālmīki Rāmā- yaṇa, Yuddha Kāṇḍa, Śarga 26).


_______________________________
*6th word in right half of page 856 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विनत&oldid=437380" इत्यस्माद् प्रतिप्राप्तम्