सामग्री पर जाएँ

विनति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनति¦ f. (-तिः)
1. Bowing, bending.
2. Humility, modesty. E. वि before, नम् to bow, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनतिः [vinatiḥ], f.

Bowing down, bending, stooping.

Modesty, humility.

A request.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनति/ वि- f. bowing , obeisance to( loc. ) Bhartr2. Katha1s.

विनति/ वि- f. humility , modesty W.

"https://sa.wiktionary.org/w/index.php?title=विनति&oldid=504376" इत्यस्माद् प्रतिप्राप्तम्