सामग्री पर जाएँ

विनद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनद् [vinad], 1 P.

To sound, resound; सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् Bg.1.12.

To roar, cry out.

To fill with cries. -Caus. To cause to cry or utter notes; अम्बुदैः शिखिगणो विनाद्यते Ghaṭ.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनद्/ वि- P. -नदति, to sound forth , cry out , roar , bellow , thunder MBh. R. etc. (with रवम् महा-स्वनम्, to roar aloud); to roar or scream at or about( acc. ) MBh. ; to fill with cries Hariv. : Caus. -नादयति( Pass. -नाद्यते) , to cause to sound or resound , fill with noise or cries MBh. Ka1v. etc. ; to sound aloud R.

"https://sa.wiktionary.org/w/index.php?title=विनद्&oldid=261080" इत्यस्माद् प्रतिप्राप्तम्