विनम्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनम्र¦ mfn. (-म्रः-म्रा-म्रं)
1. Bent, bowed.
2. Humble, modest. E. वि before, नम्र bowed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनम्र [vinamra], a.

Bent down, stooping; विनम्रशलिप्रसवौघ- शालिनीः Ki.4.2.

Depressed, sunk down.

Modest, humble.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनम्र/ वि--नम्र mf( आ)n. bent down , stooping , submissive , humble , modest Ka1v. VarBr2S. Pur.

"https://sa.wiktionary.org/w/index.php?title=विनम्र&oldid=261112" इत्यस्माद् प्रतिप्राप्तम्