विनय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनयः, त्रि, बणिक् । क्षिप्तः । निभृतः । विजिते- न्द्रियः । इत्यजयपालः ॥ (विशेषेण नयतीति । नी + अच् । विशेषेण प्रापकः । पृथक्कर्त्ता । यथा, ऋग्वेदे । २ । २४ । ९ । “स संनयः स विनयः पुरोहितः समुष्टुतः सयुधि ब्रह्मणस्पतिः ॥” “विनयः संगतानां विविधं नेता पृथक्कर्त्ता स एव ।” इति तद्भाष्ये सायणः ॥)

विनयः, पुं, (वि + नी + अच् ।) शिक्षा । (यथा, रघुः । १ । २४ । “प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥”) प्रणतिः । इति मेदिनी । ये, १०५ ॥ * ॥ (यथा, “जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥” इत्युद्भटः ॥) अथ विनयप्रशंसा । “वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । तेभ्यो हि शिक्षेत् विनयं विनीतात्मा हि नित्यशः ॥ समग्रां वशगां कुर्य्यात् पृथिवीन्नात्र संशयः । बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः । वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥” इति मत्स्यपुराणे १८९ अध्यायः ॥ * ॥ (विशिष्टो नयः ।) दण्डः । यथा । “यत्तु । ‘पूर्ब्बमाक्षारयेद्यस्तु नियतं स्यात् स दोष- भाक् । पश्चाद्यः सोऽप्यसत्कारी पूर्व्वे तु विनयो गुरुः ॥’ इति नारदवचनम् ॥ तत्पूर्व्वापेक्षया परस्याधिकवाक्पारुष्योत्पा- दकस्यापि स्वल्पदण्डविधायकम् । युगपत्संप्रव- र्त्तने अधिकदण्डाभावमाह स एव । ‘पारुष्ये साहसे चैव युगपत्संवर्त्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात् समस्तयोः ॥’ विनयो दण्डः ।” इति व्यवहारतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनय¦ पु॰ वि +{??}ई--भावे अच्।

१ शिक्षायां।

२ प्रणामे

३ अ-नुमये च मेदि॰। वि + नी--कर्त्तरि अच्।

३ विनययुक्ते,जने, विनयश्च शास्त्रज्ञानजन्यसंस्कारनेदः इन्द्रियसंयमा वा।

४ निभृते,

५ क्षिप्ते,

६ जितेन्द्रिये च।

७ वणिग्जने पु॰अमरः।

८ दण्डे व्यव॰ त॰।

९ वाट्यालके स्त्री वेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनय¦ m. (-यः)
1. Modesty, affability, humility, mildness.
2. Reverence, obeisance.
3. Decorum, decency, propriety of conduct or beha- viour.
4. Training, discipline.
5. Subduing the senses.
6. A man of subdued senses.
7. A merchant. f. (-या)
1. Secret.
2. Cast, thrown.
3. A plant. (Sida cordifolia, &c.) E. वि before, नी to obtain or guide, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनय [vinaya], a.

Cast, thrown.

Secret.

Ill-behaved.

यः Guidance, discipline, instruction (in one's duties), moral training; सर्वक्षत्त्रनिवर्हणस्य विनयं कुर्युः कथं क्षत्त्रियाः Mv.3.37; प्रजानां विनयाधानात् R.1.24; Māl.1.5; विनया- धिकारिकं प्रथमाधिकरणम् Kau. A.

Sense of propriety, decorum, decency; अनुयास्यन् मुनितनयां सहसा विनयेन वारित- प्रसरः Ś.1.28.

Polite conduct, gentleman-like bearing, good breeding or manners; गुणैश्च तैस्तैर्विनयप्रधानैः R.6.79; Māl.1.18.

Modesty, humility; सुष्ठु शोभसे आर्यपुत्र एतेन विनयमाहात्म्येन U.1; विद्या ददाति विनयम्; तथापि नीचैर्विनयाददृश्यत R.3.34;1.71 (where Malli. renders विनय by इन्द्रियजय or restraint of passions, unnecessarily in our opinion).

Reverence, courtesy, obeisance.

Conduct in general.

Drawing off, taking away, removing; उत्तरीयविनयात् त्रपमाणा Śi.1.42.

A man who has subdued his senses.

A trader, merchant.

Chastisement (दण्ड); शीलवृत्तमविज्ञाय धास्यामि विनयं परम् Mb.3. 36.19.

An office, business; विफलविनययत्नाः कामिनीनां वयस्याः Śi.11.36. -Comp. -अवनत a. stooping humbly.-कर्मन् n. instruction. -ग्राहिन् a. tractable, obedient, submissive. -भाज् a. modest, well-behaved. -वाच् a. speaking mildly or affably. -स्थ a. modest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनय/ वि-नय (said to be artificially formed fr. वि+ नृ; for 2. See. under वि-नी) Nom. P. यति(with prefix 3. वि; ind.p. वि-विनय्य) Pa1n2. 1-4 , 1 Va1rtt. 7 Pat.

विनय/ वि-नय mfn. (for 1. See. p.969) leading away or asunder , separating RV. ii , 24 , 9

विनय/ वि-नय mfn. cast , thrown L.

विनय/ वि-नय mfn. secret L.

विनय/ वि-नय m. taking away , removal , withdrawal S3is3. x , 42

विनय/ वि-नय m. leading , guidance , training ( esp. moral -trtraining) , education , discipline , control MBh. Ka1v. etc.

विनय/ वि-नय m. (with Buddhists) the rules of discipline for monks MWB. 55 etc.

विनय/ वि-नय m. good breeding , propriety of conduct , decency , modesty , mildness ib. (in the पुराणs sometimes personified as son of क्रियाor of लज्जा)

विनय/ वि-नय m. an office , business S3is3. xi , 36

विनय/ वि-नय m. N. of a son of सुद्युम्नMa1rkP.

विनय/ वि-नय m. a man of subdued senses L.

विनय/ वि-नय m. a merchant , trader L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of लज्जा. Br. II. 9. ६१; वा. १०. ३६.
(II)--a son of Cancu. Br. III. ६३. ११८.
(III)--the discipline of mind and body important to a king; ill-disciplined kings have lost their empires; while disciplined kings leading a forest life attained kingdom through vinaya; फलकम्:F1:  M. २१५. ५२.फलकम्:/F of a Prince. फलकम्:F2:  Ib. २२०. 4-7; २२५. 7.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=विनय&oldid=504377" इत्यस्माद् प्रतिप्राप्तम्