विनिद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिद्रः, त्रि, (विगता निद्रा मुद्रना यस्य ।) उन्मीलितः । इति शब्दमाला ॥ (यथा, नैषधे । १ । ३४ । “विनिद्ररोमाजनि शृण्वती नलम् ॥” तथा च सा हत्यदर्पणे । १० परिच्छेदे । “उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥”) निद्रारहितः । (यथा, महाभारते । ३ । २८५ । २१ । “स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः । ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिद्र¦ त्रि॰ विगता निद्रा यस्य।

१ प्रकाशिते शब्दमा॰।

२ निद्रा-हीने च। तस्य भावः। त्वा विनिद्रत्व प्रबोधे न॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिद्र¦ mfn. (-द्रः-द्रा-द्रं)
1. Blown, budded.
2. Awake, awakened, sleep- less. E. वि privative, निद्रा sleep.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिद्र [vinidra], a.

Sleepless, awake (fig. also); तामेकतस्तव विभर्ति गुरुर्विनिद्रः R.5.66.

Budded, opened, full-blown, expanded; विनिद्रमन्दाररजोरुणाङ्गुली Ku.5.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिद्र/ वि--निद्र mf( आ)n. sleepless , awake MBh. Ka1v. etc. (also -कKatha1s. )

विनिद्र/ वि--निद्र mf( आ)n. occurring in the waking condition Katha1s.

विनिद्र/ वि--निद्र mf( आ)n. passed sleeplessly Ka1v.

विनिद्र/ वि--निद्र mf( आ)n. expanded , blown S3is3.

विनिद्र/ वि--निद्र mf( आ)n. opened (as the eyes) Vikr.

विनिद्र/ वि--निद्र m. a partic. formula recited over weapons R.

विनिद्र/ वि-निद्र etc. See. p. 951 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=विनिद्र&oldid=261696" इत्यस्माद् प्रतिप्राप्तम्