विनिपत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिपत् [vinipat], 1 P.

To fly at, fall down, descend; विनिपतिततुषारः क्रौञ्चनादोपगीतः Ṛs.4.18 (v. l.).

To attack, assail. -Caus.

To cause to fall down, ruin, destroy; कटेन विनिपातितो यामि Mk.2.8.

To throw or pull down.

To kill, deprive of life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिपत्/ वि-नि- P. -पतति, to fall down , fall in or into( loc. ) Hariv. Sa1h. ; to flow down , alight upon( loc. ) Hariv. ; to fall upon , attack , assail Katha1s. : Caus. -पातयति( Pass. -पात्यते) , to cause to fall down , strike off (a man's head) MBh. ; to throw down , kill , destroy , annihilate Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=विनिपत्&oldid=261738" इत्यस्माद् प्रतिप्राप्तम्