विनिमय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिमयः, पुं, (वि + नि + मी + अप् ।) परि- दानम् । प्रतिदानम् । इति शब्दरत्नावली ॥ (यथा, रघुः । १ । २६ । “दुदोह गां स यज्ञाय शस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥”) बन्धकः । इति शब्दमाला ॥ यथा, -- “विक्रयैर्गां विनिमयैर्दत्त्वा गोमांसखादके । व्रतं चान्द्रायणं कुर्य्याद्वधे साक्षाद्वधी भवेत् ॥” इति प्रायश्चित्ततत्त्वधृतगोभिलवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिमय¦ पु॰ वि + नि + मि--अच्। परिवर्त्ते

१ तुल्यद्रव्यदानेनद्रव्यान्तरग्रहणे शब्दच॰।

२ बन्धक च शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिमय¦ m. (-यः)
1. Barter, exchange.
2. A pledge, a deposit or secu- rity. E. वि and नि, prefixed to मी to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिमयः [vinimayḥ], [विनिमे- 1 Ā.]

Exchange, barter; कार्य- विनिमयेन M.1; संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् R.1.26; वर्णया- कर्णितं मह्यमेह्यालि विनिमीयताम् N.2.113.

A pledge, deposit, security.

Transmutation (of letters).

Reciprocity; तेजोवारिमृदां यथा विनिमयः Bhāg.1.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिमय/ वि-नि-मय m. ( मे)exchange , barter( एन, alternately) A1past. MBh. Ka1v. etc.

विनिमय/ वि-नि-मय m. mutual engagement , reciprocity(See. कार्य-विन्)

विनिमय/ वि-नि-मय m. a pledge , deposit , security L.

विनिमय/ वि-नि-मय m. transmutation (of letters) MW.

"https://sa.wiktionary.org/w/index.php?title=विनिमय&oldid=504382" इत्यस्माद् प्रतिप्राप्तम्