विनिर्गम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्गम¦ m. (-मः) Going forth or out. E. वि and निर्, before गम् to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्गमः [vinirgamḥ], 1 Disappearance.

Departure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्गम/ वि-निर्गम m. going out , departure from( abl. ) Mn. MBh. etc.

विनिर्गम/ वि-निर्गम m. being spread or divulged , spreading abroad Ma1rkP.

विनिर्गम/ वि-निर्गम m. the last of the three divisions of an astrological house VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=विनिर्गम&oldid=504385" इत्यस्माद् प्रतिप्राप्तम्