विनिर्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्गम् [vinirgam], 1 P.

To go out.

To disappear, vanish.

To go away, depart.

To escape from, liberate oneself from.

To be beside one's self.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्गम्/ वि-निर्- P. -गच्छति, to go out or away , depart or escape from( abl. ) MBh. R. etc. ; to be beside one's self BhP.

"https://sa.wiktionary.org/w/index.php?title=विनिर्गम्&oldid=261906" इत्यस्माद् प्रतिप्राप्तम्