सामग्री पर जाएँ

विनिर्जि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्जि [vinirji], 1 P.

To conquer completely.

To subdue, overpower, master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्जि/ वि-निर्- P. -जयति, to conquer completely , win MBh. R. ; to vanquish , defeat , overpower , subdue Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=विनिर्जि&oldid=261918" इत्यस्माद् प्रतिप्राप्तम्