विनिर्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्मा [vinirmā], See निर्मा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्मा/ वि-निर्- (only pf. -ममे, with act. and pass. meaning) , to fabricate , create , fashion , form , build , construct out of( instr. or abl. ) Bhat2t2. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विनिर्मा&oldid=262019" इत्यस्माद् प्रतिप्राप्तम्