विनिर्मुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्मुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Liberated, let loose or free.
2. Exempt, free from. E. वि and निर्, before मुच् to loose, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्मुक्त/ वि- mfn. liberated , escaped , free or exempt from( instr. or comp. ) MBh. VarBr2S. Sus3r. etc.

विनिर्मुक्त/ वि- mfn. discharged , shot off , hurled R.

"https://sa.wiktionary.org/w/index.php?title=विनिर्मुक्त&oldid=262038" इत्यस्माद् प्रतिप्राप्तम्