विनिर्मुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्मुच् [vinirmuc], 6 P.

To loosen, free from.

To set free, release, liberate.

To discharge, shoot off.

To abandon, give up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिर्मुच्/ वि-निर्- P. -मुञ्चति(only ind.p. -मुच्य) , to abandon , relinquish (the body i.e. to die) Hariv. : Pass. -मुच्यते, to be liberated or set free , be delivered from , be rid of( instr. ) Pras3nUp.

"https://sa.wiktionary.org/w/index.php?title=विनिर्मुच्&oldid=262048" इत्यस्माद् प्रतिप्राप्तम्