विनिवृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिवृत्तः, त्रि, निवृत्तिविशिष्टः । क्षान्तः । निरस्तः । विनिपूर्ब्बकवृत्धातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, गीतायाम् । १५ । ५ । “निर्म्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिवृत्त¦ mfn. (-त्तः-त्ता-त्तं) Stopped, ceased, ended, refrained, resting or desisting, &c. E. वि and नि privatives, वृत् to be, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिवृत्त [vinivṛtta], p. p.

Returned, turned away.

Stopped, ceased, desisted from.

Retired.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिवृत्त/ वि- mfn. turned back , returned , retired , withdrawn Ya1jn5. R.

विनिवृत्त/ वि- mfn. turned away or averted or adverse from , ( abl. or comp. ) R. Ma1rkP.

विनिवृत्त/ वि- mfn. ( ifc. )freed from MBh.

विनिवृत्त/ वि- mfn. desisting from( abl. ) , having abandoned or given up R. , disappeared , ended , ceased to be Hariv. Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विनिवृत्त&oldid=262139" इत्यस्माद् प्रतिप्राप्तम्