सामग्री पर जाएँ

विनिवेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिवेश¦ m. (-शः)
1. Entrance.
2. Impression.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिवेशः [vinivēśḥ], 1 Entrance, settling down in a place; जन- पदविनिवेशः Kau. A.1.

An impression; स्विन्नाङ्गुलि- विनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः Ś.6.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिवेश/ वि-निवेश m. putting down , placing upon S3is3. Gi1t.

विनिवेश/ वि-निवेश m. an impression (as of the fingers etc. ) S3ak.

विनिवेश/ वि-निवेश m. putting down (in a book) i.e. mentioning Sarvad.

विनिवेश/ वि-निवेश m. suitable apportionment or disposition S3rS. Sch.

विनिवेश/ वि-निवेश m. entrance , settling down MW.

"https://sa.wiktionary.org/w/index.php?title=विनिवेश&oldid=262161" इत्यस्माद् प्रतिप्राप्तम्