विनिश्चय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिश्चय¦ m. (-यः)
1. Certainty, ascertainment.
2. Resolntion, decision. E. वि and निश्चय certainty.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिश्चयः [viniścayḥ], 1 Fixing, settling, ascertainment.

A decision, resolution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिश्चय/ वि-निश्चय m. deciding , settling , ascertainment , settled opinion , decision , firm resolve regarding( gen. or comp. ) Mn. MBh. etc. ( अङ्ग-व्, the fixing or settling of a horoscope MW. )

"https://sa.wiktionary.org/w/index.php?title=विनिश्चय&oldid=262181" इत्यस्माद् प्रतिप्राप्तम्