विनिश्चि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिश्चि [viniści], 5 U. To determine, resolve, ascertain; विनिश्चेतुं शक्यो न सुखमिति वा दुःखमति वा U.1.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिश्चि/ वि-निश्- (only ind.p. -चित्य) , to debate about , deliberate , consider Mn. MBh. etc. ; to determine , resolve , decide BhP.

"https://sa.wiktionary.org/w/index.php?title=विनिश्चि&oldid=262199" इत्यस्माद् प्रतिप्राप्तम्