विनिहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिहित [vinihita], p. p. [वि+नि+धा]

Put down, laid down.

Appointed.

Separated. -Comp. -दृष्टि a. one who has the eyes fixed upon, eagerly looking at.-मनस् a. intent upon, devoted to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिहित/ वि-निहित mfn. put or laid down , placed or fixed upon , directed towards( loc. or comp. ) Bhartr2. Gi1t.

विनिहित/ वि-निहित mfn. appointed to( loc. ). Hariv.

विनिहित/ वि-निहित mfn. separated , turned off(See. ता-त्मन्)

"https://sa.wiktionary.org/w/index.php?title=विनिहित&oldid=504386" इत्यस्माद् प्रतिप्राप्तम्