सामग्री पर जाएँ

विनोक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोक्ति¦ स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

३ पृ॰ दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोक्ति¦ f. (-क्तिः) The rhetorical use of the word, ‘without’ as, का निशा शशिना विना? What is the night without the moon. E. विना, उक्ति saying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोक्ति/ विनो f. (in rhet. )a figure of speech (using) विना( e.g. का निशा शशिना विना, " what is the night without the moon? ") Kpr.

विनोक्ति/ विनो See. under विना, p.969.

"https://sa.wiktionary.org/w/index.php?title=विनोक्ति&oldid=262431" इत्यस्माद् प्रतिप्राप्तम्