सामग्री पर जाएँ

विन्ते

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्के
1.2.9
वितर्कयति ऊहते मीमांसते स्यमयते विमृशति विन्ते उत्पश्यति परामृशति उत्प्रेक्षते उपालोचते पर्यालोचते

"https://sa.wiktionary.org/w/index.php?title=विन्ते&oldid=417170" इत्यस्माद् प्रतिप्राप्तम्