विन्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विन्यासः, पुं, (वि + नि + अस + घञ् ।) स्थाप- नम् । रचनम् । यथा, ज्ञानार्णवे । वैष्णवे तु । “एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् । नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः ॥” अपि च । “ओमाद्यन्तो नमोऽन्तो वा सबिन्दुर्बिन्दुवर्ज्जितः । पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥” इति भट्टः । इति तन्त्रसारः ॥ अन्यच्च । “गृहेषु मणिविन्यासो विज्ञेयो न च दण्डवत् । विशुद्धहीरकन्यासो विधेयः सदनोपरि । तेन सर्व्वाणि नश्यन्ति अरिष्टानि मही- भुजाम् ॥” इति युक्तिकल्पतरुः ॥ किञ्च । “तया कवितया किवा तया वनितया च किम् । पदविन्यासमात्रेण यया नापहृत मनः ॥” इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विन्यास¦ पु॰ वि + नि + अस--घञ्

१ स्थापने

२ रचने तन्त्रोक्तेमन्त्राद्युच्चारणपूर्वकं हृदयादिषु अङ्गुल्यादीन{??}मिर्पण-मेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विन्यास¦ m. (-सः)
1. Assemblage, collection, collecting or depositing anything.
2. Site, place, receptacle, that in or on which anything is placed or deposited.
3. Orderly arrangement or disposition.
4. Entrusting, depositing.
5. A deposit. E. वि and नि, prefixed to अस् to take, to throw or place, &c. aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विन्यासः [vinyāsḥ], 1 Entrusting, depositing.

A deposit.

Arrangement, adjustment, disposition; अक्षरविन्यासः 'inscribing letters'; प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्धनिधिः Vās. 'composition of a work &c.'

A collection, an assemblage.

A site or receptacle.

Putting on (ornaments).

Movement; position (of limbs); attitude.

Exhibition, display. -Comp. -रेखा a line drawn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विन्यास/ वि- m. putting or placing down etc.

विन्यास/ वि- m. a deposit W.

विन्यास/ वि- m. putting on (ornaments) Ka1vya7d.

विन्यास/ वि- m. movement , position (of limbs) , attitude TPra1t. Ka1v.

विन्यास/ वि- m. arrangement , disposition , order Pur.

विन्यास/ वि- m. scattering , spreading out MBh. Hariv.

विन्यास/ वि- m. establishment , foundation Ma1rkP.

विन्यास/ वि- m. putting together , connecting (words etc. ) , composition (of literary works) Va1s. Sa1h. etc.

विन्यास/ वि- m. exhibition , display( ifc. = showing , displaying) MBh.

विन्यास/ वि- m. the utterance of words of despair Sa1h.

विन्यास/ वि- m. assemblage , collection W.

विन्यास/ वि- m. any site or receptacle on or in which anything is deposited ib.

"https://sa.wiktionary.org/w/index.php?title=विन्यास&oldid=262713" इत्यस्माद् प्रतिप्राप्तम्