विपच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपच् [vipac], 1 P.

To mature, develop, ripen; bear fruit; (समारंभाः) गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे R.17. 53.

To digest.

To melt, dissolve, liquefy.

To roast. -Caus.

To melt, liquefy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपच्/ वि- P. -पचति, to cook thoroughly , dissolve by cooking or boiling Ka1tyS3r. Sus3r. Page973,2; Pass. -पच्यते, to be cooked or baked or roasted MBh. ; to be digested ib. ; to be completely matured or ripened or developed Ragh. Sus3r. ; to bear fruit , develop consequences VarBr2S. : Caus. -पाचयति, to cook thoroughly , dissolve by cooking , melt , liquefy Sus3r.

"https://sa.wiktionary.org/w/index.php?title=विपच्&oldid=262775" इत्यस्माद् प्रतिप्राप्तम्