सामग्री पर जाएँ

विपट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपट् [vipaṭ], 1 U.

To tear up or out; (केतकबर्ह) विपाटया- मास युवा नखाग्रैः R.6.17.

To pull or draw out, extract.

To root up, eradicate.

To open, unfold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपट्/ वि- P. -पाटयति, to split in two , tear open , tear out , destroy MBh. Ka1v. etc. ; to drive asunder , scare away Ka1d. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=विपट्&oldid=262794" इत्यस्माद् प्रतिप्राप्तम्