विपद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपद् स्त्री, (वि + पद् + सम्पदादित्वात् क्विप् ।) विपत्तिः । इत्यमरः ॥ (यथा, -- “कैवर्त्तकर्क्कशकरात् सफरश्च्युतोऽपि जाले पुनर्निपतितः सफरो विपाकः । दैवात्ततो विगलितो गिलितो वकेन वामे विधौ वद कथं विपदां निवृत्तिः ॥” इत्युद्भटः ॥ यथा च मागवते । १ । ९ । १५ । “यत्र धर्म्मसुतो राजा गदापाणिर्व्वृकोदरः । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो विपत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपद् स्त्री।

आपत्

समानार्थक:विपत्ति,विपद्,आपद्

2।8।82।1।5

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपद्(दा)¦ स्त्री वि + पद--सम्प॰ क्विप् वा टाप्।

१ विपत्तौज्यो॰ उक्ते जन्मतारातः तृतीयद्वादशैकविंशतिसंख्याकनक्षत्रे च
“विपत्तारे गुडंदद्यात्” ज्यो॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपद्¦ f. (-पत् or पद्)
1. Calamity, adversity, misfortune.
2. Death. E. वि before, पद् to go, क्विप् aff.; also with टाप् added, विपदा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपद् [vipad], 4 Ā.

To go badly; fail, miscarry (as a business &c.).

To fall into misfortune or bad state; स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः H.1.29.

To be disabled or incapacitated.

To die, perish; नाथवन्तस्त्वया लोकास्त्व- मनाथा विपत्स्यसे U.1.44; हा तात एष तें नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते Māl.5; Mk.1.38.

To obstruct.

To come to naught; यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते Rām. 2.18.26. -Caus. To destroy, kill.

विपद् [vipad], f.

Calamity, misfortune, adversity, distress; तत्त्वनिकषग्रावा तु तेषां (मित्राणां) विपद् H.1.183.

Death; सिंहादवापद्विपदं नृसिंहः R.18.35. -Comp. -उद्धरणम्, उद्धारः relieving or extricating (one) from misfortune. -कालः times of need, season of calamity, adversity. -ग्रस्त, -युक्त a. overtaken by or involved in calamity, unhappy, unfortunate. -सागरः 'sea of misery', a very heavy calamity or disaster.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपद्/ वि- A1. -पद्यते, to fall or burst asunder MBh. xi , 95 ; to come between , intervene , prevent , hinder Kaus3. ; to go wrongly , fail , miscarry , come to nought , perish die Shad2vBr. MBh. etc. : Caus. पादयति, to cause to perish , destroy , kill Ra1jat.

विपद्/ वि-पद् f. going wrongly , misfortune , adversity , calamity , failure , ruin , death MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विपद्&oldid=262949" इत्यस्माद् प्रतिप्राप्तम्