विपन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपन्नः, त्रि, (वि + पद + क्तः ।) विपदाक्रान्तः । इति मेदिनी । ने, १३४ ॥ नष्टः । इति शब्द- रत्नावली ॥

विपन्नः, पुं, सर्पः । इति मेदिनी । ने, १३४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपन्न¦ त्रि॰ वि + पद--क्त।

१ विपद्युक्ते मेदि॰

२ नष्टे चशब्दच॰।

३ सर्पे पुंस्त्री॰ मेदि॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Unfortunate, declined, fallen into adversity or misfortune.
2. Lost, destroyed, annihilated.
3. Dead, defunct.
4. Disabled. m. (-न्नः) A snake. E. वि implying reverse, and पद् to go, aff. क्त; also with कन् added विपन्नक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपन्न [vipanna], p. p.

Dead.

Lost, destroyed.

Unfortunate, afflicted, distressed, fallen into adversity.

Declined.

Disabled, incapacitated; बलिं विपन्नमादाय अस्तं गिरिमुपागमन् Bhāg.8.12.46. -न्नः A snake. -Comp. -दीधिति a. one whose splendour is gone. -देह a. dead, defunct; विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम् Mk.1.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपन्न/ वि-पन्न mfn. gone wrong , failed , miscarried ( opp. to सम्-पन्न) MBh.

विपन्न/ वि-पन्न mfn. afflicted , distressed Hit.

विपन्न/ वि-पन्न mfn. ruined , destroyed , decayed , dead , gone MBh. Ka1v. etc.

विपन्न/ वि-पन्न m. a snake L.

"https://sa.wiktionary.org/w/index.php?title=विपन्न&oldid=262971" इत्यस्माद् प्रतिप्राप्तम्