विपरिधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरिधा/ वि-परि- A1. -धत्ते, to exchange , alter TS. Kaus3. ; ( ind.p. -धाय, with or scil. वासस्, having shifted one's clothes) Gobh. Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=विपरिधा&oldid=263065" इत्यस्माद् प्रतिप्राप्तम्