विपरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरी [viparī], [विपरि+इ] 2 P.

To turn in an opposite direction.

To be otherwise, fail, prove fruitless; कल्याणं विदधातु वा भगवतीनीतिर्विपर्येतु वा Māl.6.3.

To change for the worse.

To go round, return.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरी/ वि-परी ( -परि-इ) P. -पर्य्-एति, to turn round or back , return S3Br. ; to turn out badly or wrongly , fail , Ma1lati1m.

"https://sa.wiktionary.org/w/index.php?title=विपरी&oldid=263142" इत्यस्माद् प्रतिप्राप्तम्