विपर्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपर्यास पुं।

व्यतिक्रमः

समानार्थक:व्यत्यास,विपर्यास,व्यत्यय,विपर्यय,प्रपञ्च

3।2।33।1।2

स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये। पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः॥

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपर्यासः [viparyāsḥ], 1 Change; कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः Mb.3.21.6.; contrariety, reverse; विपर्यासं यातो घनविरल- भावः क्षितिरुहाम् U.2.27.

Adverseness, unfavourableness; as in दैवविपर्यासात्.

Interchange, exchange; प्रवहणविपर्यासेनागता Mk.8.

An error, a mistake.

Expiration, lapse (of time).

Deterioration, death.-Comp. -उपमा an inverted comparison.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपर्यास/ वि-पर्यास m. overturning , overthrow , upsetting (of a car) Gr2S.

विपर्यास/ वि-पर्यास m. transposition , transportation MBh.

विपर्यास/ वि-पर्यास m. expiration , lapse (of time) MBh.

विपर्यास/ वि-पर्यास m. exchange , inversion , change , interchange S3rS. MBh. etc.

विपर्यास/ वि-पर्यास m. reverse , contrariety , opposition , opposite of( e.g. स्तुति-व्, the opposite of praise i.e. blame) MBh. Ka1v. etc.

विपर्यास/ वि-पर्यास m. change for the worse , deterioration MBh.

विपर्यास/ वि-पर्यास m. death R.

विपर्यास/ वि-पर्यास m. perverseness Ra1jat.

विपर्यास/ वि-पर्यास m. error , mistake , delusion , imagining what is unreal or false to be real or true Ka1v. Bha1sha1p. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=विपर्यास&oldid=263286" इत्यस्माद् प्रतिप्राप्तम्