सामग्री पर जाएँ

विपश्यिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपश्यिन्¦ m. (-श्यी) A Baudd'ha saint, the first of the seven principal Baudd'has. E. विपश्य and इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपश्यिन्/ वि- m. N. of a बुद्ध(sometimes mentioned as the first of the 7 तथागतs or principal बुद्धs , the other six being शिखिन्, विश्व-भू, क्रकु-च्छन्द, कनक- मुनि, काश्यप, and शाक्य-सिंह) Dharmas. 6 (See. MWB. 136 ).

"https://sa.wiktionary.org/w/index.php?title=विपश्यिन्&oldid=263378" इत्यस्माद् प्रतिप्राप्तम्