विपाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाकः, पुं, (वि + पच + भावे कर्म्मणि वा घञ् ।) पचनम् । (यथा, भागवते । ५ । १६ । २० । “तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानु- विध्यमाना वाय्वर्कसंयोगविपाकेन सदामर- लोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥”) प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति ।” “किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥” इति सुश्रुते सूत्रस्थाने ४० अः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाक¦ पु॰ वि + पच--भावे घञ्।

१ पाके

२ स्वेदे च। कर्मणि घञ्।

२ कर्मफलपरिणामे जात्यायुर्भोगरूपे पदार्थे।
“सति मूले तद्विपाको जात्यायुर्भोघाः” पात॰ सू॰
“सतसुक्लेशेषु (अविद्यादिषु) कर्माशयो विपाकारम्भी भवति नो-च्छिन्नक्लेशमूलोऽपि। यथैव तुषारनद्धाः शालितण्डुलाःअदग्धवीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा-दग्धवीजमावा वा तथा क्लेशावनद्धः कर्माशयो विपाक-प्ररोही भवति नापनीतक्लेशो न प्रसंख्यानदग्धवीजभावोवेति। स च विपाकस्त्रिविधो जातिरायुर्भोगश्चेति” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाक¦ m. (-कः)
1. Cooking, dressing.
2. Ripening, maturing.
3. Fla- [Page663-a+ 60] vour, taste.
4. Unexpected or improbable result.
5. Poverty, dis- tress.
6. Change of form or state.
7. The consequences of actions, either in this or in a former birth; the operation or time in ma- turing their results.
8. Assimilation of food, its conversion into a state differing from its original one, digestion. E. वि before, पच् to ripen, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाकः [vipākḥ], 1 Cooking, dressing.

Digestion; रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते Mb.12.248.1; also bad digestion.

Ripening, ripeness, maturity, development (fig. also); अमी पृथुस्तम्बमृतः पिशङ्गतां गता विपाकेन फलस्य शालयः Ki.4.26; वाचां विपाको मम Bv.4.42 'my mature, full-developed, or dignified words'.

Consequence, fruit, result, the result of actions either in this or in a former birth; अहो मे दारुणतरः कर्मणां विपाकः K.354; ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः R.14. 62; Bh.2.99; Mv.5.56.

(a) Change of state; कष्टं बतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विपाकः U.4.6. (b) An unexpected event or occurrence, a reverse, adverse turn of fate, distress, calamity; ईदृशानां विपाको$पि जायते परमाद्भुतः U.3.3; विपाके घोरे$स्मिन्नथ खलु विमूढा तव सखी 4.12.

Difficulty, embarrassment.

Flavour, taste.

Withering, fading. -Comp. -कालः the time of maturing. -दारुण a. terrible in results. -दोषः morbid affection of digestive powers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाक/ वि-पाक mf( आ)n. ripe , mature RV.

विपाक/ वि-पाक m. cooking , dressing(= पचन) L.

विपाक/ वि-पाक m. ripening , maturing ( esp. of the fruit of actions) , effect , result , consequence (of actions in the present or former births pursuing those who commit them through subsequent existences) Ya1jn5. MBh. etc.

विपाक/ वि-पाक m. maturing of food (in the stomach) , digestion conversion of food into a state for assimilation MBh. Hariv. Sus3r.

विपाक/ वि-पाक m. bad digestion Car.

विपाक/ वि-पाक m. any change of form or state Uttarar.

विपाक/ वि-पाक m. calamity , distress , misfortune Ya1jn5. Uttarar.

विपाक/ वि-पाक m. withering , fading S3is3.

विपाक/ वि-पाक m. " sweat " or " flavour "( स्वेदor स्वाद) L.

विपाक/ वि-पाक m. ( ibc. )subsequently , afterwards(See. comp. )

विपाक/ वि-पाक वि-पाकिन्See. under वि-पच्, p.973.

"https://sa.wiktionary.org/w/index.php?title=विपाक&oldid=263390" इत्यस्माद् प्रतिप्राप्तम्