विपाटन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाटन¦ n. (-नं)
1. Splitting, tearing up.
2. Spoliation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाटनम् [vipāṭanam], 1 Tearing open, splitting.

Eradication.

Spoliation.

Acute pain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाटन/ वि- n. the act of splitting in two , tearing open Nir.

विपाटन/ वि- n. eradication , destruction Ra1jat.

विपाटन/ वि- n. acute pain Car.

"https://sa.wiktionary.org/w/index.php?title=विपाटन&oldid=263430" इत्यस्माद् प्रतिप्राप्तम्