विपाश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाट्, [श्] स्त्री, विपाशानदी । इत्यमरः ॥ (यथा, ऋग्वेदे । ३ । ३३ । १ । “गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥” “विपाट् कूलविपाटनात् विपाशनात् शतपुत्त्र- मरणोद्भूततमोवृतेर्म्मुमूर्षोर्वशिष्ठस्य पाशा अस्यां व्यपास्यन्त विमोचनाद्वा विपाट् । शुतुद्री शुक्षिप्रं तुन्ना तुन्नेव द्रवति गच्छतीति शुतुद्री एत- न्नागके नद्यौ ॥ प्रजवेते समुद्रं प्रति शीघ्रं गच्छतः । *** विपाट् पटगतौ । पशवाधन- स्पर्शनयोरितिवा ण्यन्तावेतौ विपूर्ब्बौ शकारस्य ब्रश्चादिना षत्वम् ॥” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाश् स्त्री।

पापमोचिनी

समानार्थक:विपाशा,विपाश्

1।10।33।2।4

करतोया सदानीरा बाहुदा सैतवाहिनी। शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम्.।

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाश्(शा)¦ स्त्री विगतः पाशो वशिष्ठस्य यस्याः। स्वनामख्यातेनदीभेदे अमरः। विपाशयति विभुक्तपाशं वशिष्ठं करोतिविपाश + णिच्--क्विप्। तत्रार्थे अमरः। तस्या-स्तथात्वकथा भा॰ आ॰

१७

७ अ॰।
“अथ पाशैस्तदात्मानं गाढंवद्ध्वा महामुनिः (वशिष्ठः) तस्या जले महानद्या निममज्जसुदुःखितः। अथ छित्त्वा नदी पाशांस्तस्यारिबलसूदन!। [Page4912-a+ 38] स्थलस्थ तमृषि कृत्वा विपाशं समवासृजत्। उत्ततारततः पाशैर्विमुक्तः स महानृषिः। विपाशेति च नामा-स्यानद्याश्चक्र महामुनः”
“शतद्रोर्विपाशायुजः सिन्धु-नद्याः सुशीतं लघु स्वादु सर्वामयघ्नम्। जलं निर्मलंदीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च” राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाश्¦ f. (-पाट्) The Vipa4s or Vipa4sa4 river. E. See the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाश् [vipāś] विपाशा [vipāśā], विपाशा f. N. of one of the five rivers in the Panjab (now called Beas); एषा रम्या विपाशा च नदी परमपावनी Mb.3.13.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाश्/ वि--पाश् See. s.v.

विपाश्/ वि-पाश् f. ( nom. -पाट्)" fetterless "(See. next) , the विपाश्or विपाशाriver(See. below) RV. ( ifc. ind( शम्). g. शरद्-आदि)

"https://sa.wiktionary.org/w/index.php?title=विपाश्&oldid=263527" इत्यस्माद् प्रतिप्राप्तम्