विपिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिनम्, क्ली, (वेपन्ते जना यत्रेति । “वेपितुह्यो- र्ह्रस्वश्च ।” उणा० २ । ५२ । इनन् । ह्रस्व- त्वञ्च ।) वनम् । इत्यमरः ॥ (यथा, महानाटके । “यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति । प्रातर्भवामि वसुधाधिपचक्रवर्त्ती सोऽहं व्रजामि विपिने जटिलस्तपस्वी ॥” भीतिप्रदे, त्रि । यथा, भागवते । ९ । १५ । २३ । “स एकदा तुंमृगयां विचरन् विपिने वने । यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥” विजने वने इत्यपि क्वचित् पाठः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिन नपुं।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

2।4।1।1।3

अटव्यरण्यं विपिनं गहनं काननं वनम्. महारण्यमरण्यानी गृहारामास्तु निष्कुटाः॥

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिन¦ न॰ वप--इनन् पृषो॰। वने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिन¦ n. (-नं) A wood, a forest. E. वेप् to shake, Una4di aff. इनन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिन [vipina], a. Thick, dense; अमुमतिविपिनं वेद दिग्व्यापिनम् Ki.5.18. -नम् [वप्-इनन् ह्रस्वश्च पृषो˚; cf. Uṇ.2.52]

A wood, forest, grove, thicket; वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् Gīt.1; विपिनानि प्रकाशानि शक्तिमत्वाच्चकार सः R.4.31; Māl.9.2.

A multitude, quantity. -Comp. -ओकस् an ape, monkey; रक्षोभिर्विपिनौकसां परिवृढैश्चाराद- पास्तक्रमम् Mv.6.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिन n. " stirring or waving ( scil. in the wind) " , a wood , forest , thicket , grove MBh. Ka1v. etc.

विपिन n. a multitude , quantity Ba1lar.

विपिन etc. See. under विप्.

"https://sa.wiktionary.org/w/index.php?title=विपिन&oldid=504396" इत्यस्माद् प्रतिप्राप्तम्