विप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्¦ r. 10th cl. (वेपयति-ते) To throw.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप् [vip], 1 U. (वेपयति-ते) To throw, cast. See वेप्.

विप् [vip], m.

A praiser, singer of hymns.

A wise man. -f.

Praise, a hymn.

A finger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप् (or वेप्) cl.1 A1. ( Dha1tup. x , 6 ) वेपते( ep. also ति; p. विपानRV. ; pf. विवेपेGr. ; विविप्रेRV. ; aor. अवेपिष्टBr. ; fut. वेपिता, वेपिष्यतेGr. ; inf. वेपितुम्ib. ) , to tremble , shake , shiver , vibrate , quiver , be stirred RV. etc. ; to start back through fear Pan5car. Katha1s. : Caus. विपयतिor वेपयति( aor. अवीविपत्) , to cause to tremble or move , shake , agitate RV. etc. etc. [ cf. Lat. vibrare ; Goth. weipan ; Germ. wi7fen , weifen , Wipfel Eng. whiffle.]

विप् mfn. inwardly stirred or excited , inspired RV.

विप् f. " easily moved or bent , flexible (?) " , a switch , rod etc. , the shaft (of an arrow) , the rods (which form the bottom of the सोमfilter , and support the straining cloth) RV.

विप् f. a finger Naigh. ii , 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vip in several passages of the Rigveda[१] refers, according to Roth,[२] to the rods which form the bottom of the Soma filter, and on which the straining cloth is stretched. But this explanation is very doubtful.[३]

  1. ix. 3, 2;
    65, 12;
    99, 1.
  2. St. Petersburg Dictionary, s.v.
  3. Hillebrandt, Vedische Mythologie, 1, 203;
    Bergaigne, Religion Vedique, 1, v;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellchaft, 54, 171;
    Geldner, Vedische Studien, 3, 97-110.
"https://sa.wiktionary.org/w/index.php?title=विप्&oldid=474598" इत्यस्माद् प्रतिप्राप्तम्