सामग्री पर जाएँ

विप्रकर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकर्ष¦ पु॰ वि + प्र + कृष--घञ्। दूरत्वे हला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकर्ष¦ m. (-र्षः) Distance. E. वि + प्र, कृष् to attract, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकर्षः [viprakarṣḥ], 1 Distance, remoteness.

Difference, contrast; विप्रकर्षेण बुध्येत कृतकर्मा यथाफलम् Mb.3.32.46.

Dragging away, carrying off; द्रौपद्या विप्रकर्षेण राज्यापहरणेन च Mb.3.2.9.

(In gram.) The separation of two consonants by the insertion of a vowel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकर्ष/ वि-प्रकर्ष m. dragging away , carrying off MBh.

विप्रकर्ष/ वि-प्रकर्ष m. remoteness , distance (in space or time) Gobh. Ka1v.

विप्रकर्ष/ वि-प्रकर्ष m. difference , contrast MBh.

विप्रकर्ष/ वि-प्रकर्ष m. (in gram.) the separation of two consonants by the insertion of a vowel.

"https://sa.wiktionary.org/w/index.php?title=विप्रकर्ष&oldid=263761" इत्यस्माद् प्रतिप्राप्तम्