विप्रकृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकृष्टः, त्रि, (वि + प्र + कृष + क्तः ।) दूरः । इति हलायुधः ॥ (यथा, -- “सन्निकृष्टविप्रकृष्टव्यभिचारिप्राधानिकमेदाच्च- तुर्धा इति । नच ते चयादिकमपेक्षन्ते । विप्र- कृष्टो यथा । हेमन्ते नि चतः श्लेष्मा वसन्ते कफरोगकृत् । किंवा सन्निकृष्टो ज्वरस्य रुक्षादि- सेवा विप्रकृष्टो रुद्रकोपः ।” इति माधवकृत रुग्विनिश्चयव्याख्याने विजयः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकृष्ट¦ त्रि॰ वि + प्र + कृष--क्त। दूरस्थे हला॰। स्वाथं क। तत्रैवार्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Remote, distant. f. (-ष्टा)
1. Drawn away, removed.
2. Protracted, lengthened. E. वि and प्र, before कृष् to attract, aff. क्त; also with कन् added, विप्रकृष्टक mfn. (-कः-का-कं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकृष्ट [viprakṛṣṭa], p. p.

Drawn away, removed.

Distant, remote.

Protracted, lengthened, extended.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रकृष्ट/ वि-प्रकृष्ट mfn. dragged or drawn apart etc.

विप्रकृष्ट/ वि-प्रकृष्ट mfn. remote , distant , a long way off R. : Pan5cat. Sus3r. (with gen. or abl. Pa1n2. 2-3 , 34 ; टादागतः, come from afar ib. ii , 1 , 39 Sch. )

विप्रकृष्ट/ वि-प्रकृष्ट mfn. remote in rankSee. अ-विप्- protracted , lengthened MW.

"https://sa.wiktionary.org/w/index.php?title=विप्रकृष्ट&oldid=504400" इत्यस्माद् प्रतिप्राप्तम्