विप्रचित्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रचित्तिः, पुं, दनुपुत्त्रः । यथा, -- सूत उवाच । “अभवद्दनुपुत्त्राश्च वंशे ख्याता महासुराः । विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ (तथाच महाभारते । १ । ६५ । २१ । “चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत । तेषां प्रथमजो राजा विप्रचित्तिर्म्महायशाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रचित्ति¦ पु॰ वि + प्र + चित--क्तिच्। दानवभेदे। [Page4912-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रचित्ति/ विप्र--चित्ति mfn. ( विप्र-)sagacious TBr.

विप्रचित्ति/ विप्र--चित्ति m. N. of a preceptor Br2A1rUp.

विप्रचित्ति/ विप्र--चित्ति m. of a दानव(father of राहु) Suparn2. MBh. etc. (See. -चित्)

विप्रचित्ति/ विप्र--चित्ति f. N. of an अप्सरस्VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an Apsaras with the sun in Hemanta. वा. ५२. १८.
(II)--a servant of हिरण्यकशिपु. Vi. I. १९. ५२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIPRACITTI :

1) General information. A Dānava (asura) born to Prajāpati Kaśyapa, by his wife Danū. Danū had given birth to thirtythree notorious asuras (demons). Vipra- citti was the eldest of them. His younger brothers were Śambara etc. (M.B. Ādi Parva Chapter 65, Stanza 25).

2) Other details. (i) Siṁhikā was the wife of Vipraoitti. This Siṁhikā was the sister of Hiraṇyaka ipu and Hiraṇyākṣa and the daughter of Kaśyapa and Diti. (Viṣṇu Purāṇa, Aṁśa 1, Chapter 15).

(ii) It was this Vipracitti who took rebirth later as Jarāsandha. (M.B. Ādi Parva, Chapter 67, Stanza 4).

(iii) Vipracitti stays in the palace of Varuṇa praising and glorifying him. (M.B. Sabhā Parva, Chapter 9, Stanza 12).

(iv) When Mahāviṣṇu took the form of Vāmana and began to measure the three worlds, Vipracitti with some asuras surrounded Vāmana. (M.B. Sabhā Parva, Dākṣiṇātya pāṭha, Chapter 38).

(v) In Mahābhārata, Śalya Parva, Chapter 31, Stanza 12, a statement occurs to the effect that in days of old, Mahāviṣṇu took the form of Indra and killed Vipracitti.

(vi) In the war between Devas and asuras, Vipracitti was killed by Indra. (M.B. Śānti Parva, Chapter 47, Stanza 11).


_______________________________
*10th word in right half of page 857 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विप्रचित्ति&oldid=437428" इत्यस्माद् प्रतिप्राप्तम्