सामग्री पर जाएँ

विप्रतिपत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपत्तिः, स्त्री, (वि + प्रति + पद + क्तिन् ।) विरोधः । यथा, -- “परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यान्न्यायाद्व्यवस्थान व्यवहार उदाहृतः ॥ भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृद्धिभिः । आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥” इति मिताक्षरायां व्यवहारमातृका ॥ * ॥ विकृतिः । यथा प्रथमाध्याये कात्यायनसूत्रम् । शब्देऽविप्रतिपत्तिरिति । प्रतिनिहितद्रव्ये श्रुत- शब्दः प्रयोज्यः । श्रुतद्रव्यबुद्ध्या प्रतिनिध्युपादा- नात् शब्दान्तरप्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गात् । इत्येकादशीतत्त्वम् ॥ (अन्यथाभावः । अरिष्ट- विशेषः । यथा, सुश्रुते । १ । ३० । “अथातः पञ्चे- न्द्रियार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ।” एवं छायाविप्रतिपत्तिः । स्वभावविप्रति- पत्तिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपत्ति¦ स्त्री वि + प्रति + पद--क्तिन्।

१ विरोधे
“पर॰स्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु” स्मृतिः।

२ संशयजनके वाक्ये
“व्याहतमेकार्थकं विप्रतिपत्तिः” गौ॰ सू॰ व्याघातो विरोधोऽसहभाव इति। आत्माऽ-स्तीत्येव दर्शनं नास्त्यात्मेत्यपरः” वा॰ भ॰।

३ विरुद्ध-कोटिद्वयोपस्थापके शब्दे च वादिना पर्वतो वह्निमान्प्रतिवादिना च पर्वतो वह्न्यभाववान् इति प्रति-ज्ञाते मध्यस्थस्य पर्वतो वह्निमान् नवेति संशयउदेति अतस्तस्य संशयाधायकत्वात्तथात्वम्। स चविरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वह्निमा-न्नवेति संशयापादकः।
“विपरीतायां निन्दितायांच

४ प्रतिपत्तौ

५ विकृतावनूहे च
“शब्देऽविप्रतिपत्तिः” कात्या॰ श्रौ॰ अप्रतिपत्तिरनूहः” प्रतिनिधिशब्दे

४४

४३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपत्ति¦ f. (-त्तिः) Perplexity, confusion.
2. Various acquirement.
3. Mutual connexion with or relation to.
4. Conversancy.
5. Con- tradiction, difference, discrepancy.
6. Contest, dispute.
7. Oppo- sition of interests. E. वि privative, or implying variety, and प्रति- पत्ति knowledge.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपत्तिः [vipratipattiḥ], f.

Mutual discrepancy, contest, conflict, dispute, opposition (as of opinions or interests).

Dissent, objection.

Perplexity, confusion.

Mutual relation.

Conversancy.

Hostile feeling; इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः Mb.12.111.9.

Error, mistake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपत्ति/ वि-प्रतिपत्ति f. divergence , difference or opposition (of opinion or interests) , contrariety , contradiction , S3rS. Gaut. VarBr2S. etc.

विप्रतिपत्ति/ वि-प्रतिपत्ति f. incompatibility of two conceptions , opposition of one rule to another Sarvad.

विप्रतिपत्ति/ वि-प्रतिपत्ति f. erroneous perception or notion , error , mistake Sus3r. Car.

विप्रतिपत्ति/ वि-प्रतिपत्ति f. suspicion about( loc. ) Ja1takam.

विप्रतिपत्ति/ वि-प्रतिपत्ति f. aversion , hostile feeling or treatment ib.

विप्रतिपत्ति/ वि-प्रतिपत्ति f. false reply or objection (in argument) Nya1yas.

विप्रतिपत्ति/ वि-प्रतिपत्ति f. various acquirement , conversancy W.

विप्रतिपत्ति/ वि-प्रतिपत्ति f. mutual connection or relation ib.

"https://sa.wiktionary.org/w/index.php?title=विप्रतिपत्ति&oldid=263914" इत्यस्माद् प्रतिप्राप्तम्