विप्रतिपन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपन्न¦ त्रि॰ वि + प्रति + पद--क्त।

१ संदेहयुक्ते

२ कृतविरोधे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Bewildered, perplexed, confused, uncer- tain.
2. Conversant or acquainted with in various ways, severally or mutually.
3. Connected with.
4. Contested, disputed.
5. Con- tradicted.
6. Opposed, (as interests.) E. वि and प्रतिपन्न ascertained.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपन्न [vipratipanna], p. p.

Mutually opposed, opposite, dissentient; उवाच परया सूक्त्या बुद्ध्या विप्रतिपन्नया Rām.2. 19.1.

Confused, bewildered, perplexed; श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला Bg.2.53.

Hindered, obstructed; नद्यो जलं विप्रतिपन्नमार्गाः Rām.4.28.45.

Contested, disputed.

Mutually connected or related. -Comp. -बुद्धि a. having a false opinion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिपन्न/ वि-प्रतिपन्न mfn. gone in different directions etc.

विप्रतिपन्न/ वि-प्रतिपन्न mfn. perplexed , confounded , uncertain A1past.

विप्रतिपन्न/ वि-प्रतिपन्न mfn. of opposite opinion , dissentient S3am2k. Sarvad.

विप्रतिपन्न/ वि-प्रतिपन्न mfn. wrong , false (as an opinion) Pat.

विप्रतिपन्न/ वि-प्रतिपन्न mfn. having a false opinion , being mistaken about or in( loc. ) Car.

विप्रतिपन्न/ वि-प्रतिपन्न mfn. forbidden , prohibited A1past.

विप्रतिपन्न/ वि-प्रतिपन्न mfn. conversant or acquainted with in various ways W.

विप्रतिपन्न/ वि-प्रतिपन्न mfn. mutually connected ib.

"https://sa.wiktionary.org/w/index.php?title=विप्रतिपन्न&oldid=263929" इत्यस्माद् प्रतिप्राप्तम्