विप्रतिषेध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिषेध¦ m. (-धः)
1. The conflict of two courses of equal importance.
2. The conflict of two rules by which two different operations can be undertaken, (in gram.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिषेधः [vipratiṣēdhḥ], 1 Keeping under control, controlling; क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् । तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा ॥ Mb

The opposition of two courses of action which are equally important, the conflict of two even-matched interests; हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः Śi.2.6 (तुल्यबलविरोधो विप्रतिषेधः Malli.).

(In gram.) The conflict of two different grammatical operations become possible according to two different rules, conflict of two equally important rules; विप्रतिषेधे परं कार्यम् P.I.4.2; विरोधा विप्रतिषेधः । यत्र द्वौ प्रसंगावन्यार्थावेक- स्मिन् प्राप्नुतः सः विप्रतिषेधः Kāśikā; see Mbh. also.

Prohibition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिषेध/ वि-प्रतिषेध m. restraining , keeping in check MBh.

विप्रतिषेध/ वि-प्रतिषेध m. opposition , contradiction , contrariety , conflict (of two statements) S3rS. S3am2k. etc. ( esp. in gram. , प्रतिषेधे, where there is a conflict between two rules Pa1n2. 1-4 , 2 ; धेन, in consequence of a conflict of two rules , iv , 1 , 170 Va1rtt. 1 ; पूर्व-विप्रतिषेध, a conflict of two rules of which the former prohibits the latter , iv , 2 , 39 Va1rtt. 1 ; पर-व्, a conflict of two rules of which the latter prohibits the former , ii , 2 , 35 Va1rtt. 1 Pat. )

विप्रतिषेध/ वि-प्रतिषेध m. prohibition , negation , annulment Nya1yas.

"https://sa.wiktionary.org/w/index.php?title=विप्रतिषेध&oldid=263947" इत्यस्माद् प्रतिप्राप्तम्