विप्रमुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रमुच् [vipramuc], See प्रमुच्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रमुच्/ वि-प्र- P. -मुञ्चति, to loosen , unfasten , take off MBh. ; to liberate , set free ib. ; to discharge , hurl , shoot R. : Pass. -मुच्यते, to be liberated or released from( abl. ) , get off free MBh. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=विप्रमुच्&oldid=264079" इत्यस्माद् प्रतिप्राप्तम्